Original

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ।मलं तस्याभवत्तत्र त्रपुसीसकमेव च ॥ १९ ॥

Segmented

ताम्रम् कार्ष्णायसम् च एव तैक्ष्ण्याद् एव अभिजायत मलम् तस्य अभवत् तत्र त्रपु-सीसकम् एव च

Analysis

Word Lemma Parse
ताम्रम् ताम्र pos=n,g=n,c=1,n=s
कार्ष्णायसम् कार्ष्णायस pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तैक्ष्ण्याद् तैक्ष्ण्य pos=n,g=n,c=5,n=s
एव एव pos=i
अभिजायत अभिजन् pos=v,p=3,n=s,l=lan
मलम् मल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
त्रपु त्रपु pos=n,comp=y
सीसकम् सीसक pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i