Original

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ।काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ १८ ॥

Segmented

यद् अस्या निर्गतम् तस्मात् तप्त-जाम्बूनद-प्रभम् काञ्चनम् धरणीम् प्राप्तम् हिरण्यम् अमलम् शुभम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अस्या इदम् pos=n,g=f,c=5,n=s
निर्गतम् निर्गम् pos=va,g=n,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
तप्त तप् pos=va,comp=y,f=part
जाम्बूनद जाम्बूनद pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
काञ्चनम् काञ्चन pos=n,g=n,c=1,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
अमलम् अमल pos=a,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s