Original

श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ।उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ ॥ १७ ॥

Segmented

श्रुत्वा त्व् अग्नि-वचः गङ्गा तम् गर्भम् अति भास्वरम् उत्ससर्ज महा-तेजाः स्रोतोभ्यो हि तदा अनघ

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
त्व् तु pos=i
अग्नि अग्नि pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
अति अति pos=i
भास्वरम् भास्वर pos=a,g=m,c=2,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
स्रोतोभ्यो स्रोतस् pos=n,g=n,c=5,n=p
हि हि pos=i
तदा तदा pos=i
अनघ अनघ pos=a,g=m,c=8,n=s