Original

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।इह हैमवते पादे गर्भोऽयं संनिवेश्यताम् ॥ १६ ॥

Segmented

अथ अब्रवीत् इदम् गङ्गाम् सर्व-देव-हुताशनः इह हैमवते पादे गर्भो ऽयम् संनिवेश्यताम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
हुताशनः हुताशन pos=n,g=m,c=1,n=s
इह इह pos=i
हैमवते हैमवत pos=a,g=m,c=7,n=s
पादे पाद pos=n,g=m,c=7,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
संनिवेश्यताम् संनिवेशय् pos=v,p=3,n=s,l=lot