Original

तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।अशक्ता धारणे देव तव तेजः समुद्धतम् ।दह्यमानाग्निना तेन संप्रव्यथितचेतना ॥ १५ ॥

Segmented

तम् उवाच ततो गङ्गा सर्व-देव-पुरोहितम् अशक्ता धारणे देव तव तेजः समुद्धतम् दह्यमाना अग्निना तेन संप्रव्यथ्-चेतना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
देव देव pos=n,comp=y
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
अशक्ता अशक्त pos=a,g=f,c=1,n=s
धारणे धारण pos=n,g=n,c=7,n=s
देव देव pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
समुद्धतम् समुद्धत pos=a,g=n,c=2,n=s
दह्यमाना दह् pos=va,g=f,c=1,n=s,f=part
अग्निना अग्नि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
संप्रव्यथ् संप्रव्यथ् pos=va,comp=y,f=part
चेतना चेतना pos=n,g=f,c=1,n=s