Original

इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।स तस्या महिमां दृष्ट्वा समन्तादवकीर्यत ॥ १३ ॥

Segmented

इत्य् एतद् वचनम् श्रुत्वा दिव्यम् रूपम् अधारयत् स तस्या महिमाम् दृष्ट्वा समन्ताद्

Analysis

Word Lemma Parse
इत्य् इति pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
महिमाम् महिमा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
समन्ताद् समन्तात् pos=i