Original

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ १० ॥

Segmented

ते गत्वा पर्वतम् राम कैलासम् धातु-मण्डितम् अग्निम् नियोजयामासुः पुत्र-अर्थम् सर्व-देवताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
कैलासम् कैलास pos=n,g=m,c=2,n=s
धातु धातु pos=n,comp=y
मण्डितम् मण्डय् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
नियोजयामासुः नियोजय् pos=v,p=3,n=p,l=lit
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p