Original

अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ।देवदेव महादेव लोकस्यास्य हिते रत ।सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ ९ ॥

Segmented

अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् देवदेव महादेव लोकस्य अस्य हिते रत सुराणाम् प्रणिपातेन प्रसादम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रणिपत्य प्रणिपत् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देवदेव देवदेव pos=n,g=m,c=8,n=s
महादेव महादेव pos=n,g=m,c=8,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रत रम् pos=va,g=m,c=8,n=s,f=part
सुराणाम् सुर pos=n,g=m,c=6,n=p
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat