Original

ततो देवाः समुद्विग्नाः पितामहपुरोगमाः ।यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते ॥ ८ ॥

Segmented

ततो देवाः समुद्विग्नाः पितामह-पुरोगमाः यद् इह उत्पद्यते भूतम् कस् तत् प्रतिसहिष्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
समुद्विग्नाः समुद्विज् pos=va,g=m,c=1,n=p,f=part
पितामह पितामह pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=1,n=s
इह इह pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
भूतम् भू pos=va,g=n,c=1,n=s,f=part
कस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिसहिष्यते प्रतिसह् pos=v,p=3,n=s,l=lrt