Original

शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।न चापि तनयो राम तस्यामासीत्परंतप ॥ ७ ॥

Segmented

शितिकण्ठस्य देवस्य दिव्यम् वर्ष-शतम् गतम् न च अपि तनयो राम तस्याम् आसीत् परंतप

Analysis

Word Lemma Parse
शितिकण्ठस्य शितिकण्ठ pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
pos=i
pos=i
अपि अपि pos=i
तनयो तनय pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
परंतप परंतप pos=a,g=m,c=8,n=s