Original

तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ॥ ५ ॥

Segmented

तथा ब्रुवति काकुत्स्थे विश्वामित्रस् तपोधनः निखिलेन कथाम् सर्वाम् ऋषि-मध्ये न्यवेदयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
काकुत्स्थे काकुत्स्थ pos=n,g=m,c=7,n=s
विश्वामित्रस् विश्वामित्र pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
निखिलेन निखिल pos=a,g=n,c=3,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan