Original

कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ।त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ॥ ४ ॥

Segmented

त्रिषु लोकेषु धर्म-ज्ञ कर्मभिः कैः समन्विता

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
कैः pos=n,g=n,c=3,n=p
समन्विता समन्वित pos=a,g=f,c=1,n=s