Original

एष ते विस्तरो राम शैलपुत्र्या निवेदितः ।गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ २६ ॥

Segmented

एष ते विस्तरो राम शैलपुत्र्या निवेदितः गङ्गायाः प्रभवम् च एव शृणु मे सहलक्ष्मणः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विस्तरो विस्तर pos=n,g=m,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
शैलपुत्र्या शैलपुत्री pos=n,g=f,c=6,n=s
निवेदितः निवेदय् pos=va,g=m,c=1,n=s,f=part
गङ्गायाः गङ्गा pos=n,g=f,c=5,n=s
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s