Original

स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरेः ।हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ २५ ॥

Segmented

स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः हिमवत्-प्रभवे शृङ्गे सह देव्या महेश्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
तप तपस् pos=n,g=n,c=2,n=s
आतिष्ठत् आस्था pos=va,g=m,c=1,n=s,f=part
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उत्तरे उत्तर pos=a,g=m,c=7,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
हिमवत् हिमवन्त् pos=n,comp=y
प्रभवे प्रभव pos=n,g=n,c=7,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
सह सह pos=i
देव्या देवी pos=n,g=f,c=6,n=s
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s