Original

तान्सर्वान्व्रीडितान्दृष्ट्वा सुरान्सुरपतिस्तदा ।गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २४ ॥

Segmented

तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस् तदा गमनाय उपचक्राम दिशम् वरुण-पालिताम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
व्रीडितान् व्रीड् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
सुरान् सुर pos=n,g=m,c=2,n=p
सुरपतिस् सुरपति pos=n,g=m,c=1,n=s
तदा तदा pos=i
गमनाय गमन pos=n,g=n,c=4,n=s
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
वरुण वरुण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part