Original

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता ।प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ २३ ॥

Segmented

न च पुत्र-कृताम् प्रीतिम् मद्-क्रोध-कलुषीकृता प्राप्स्यसि त्वम् सु दुर्मेधे मम पुत्रम् अनिच्छती

Analysis

Word Lemma Parse
pos=i
pos=i
पुत्र पुत्र pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
मद् मद् pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
कलुषीकृता कलुषीकृ pos=va,g=f,c=1,n=s,f=part
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
सु सु pos=i
दुर्मेधे दुर्मेध pos=a,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनिच्छती अनिच्छत् pos=a,g=f,c=1,n=s