Original

एवमुक्त्वा सुरान्सर्वाञ्शशाप पृथिवीमपि ।अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ २२ ॥

Segmented

एवम् उक्त्वा सुरान् सर्वाञ् शशाप पृथिवीम् अपि अवने न एकरूपा त्वम् बहु-भार्या भविष्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सुरान् सुर pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शशाप शप् pos=v,p=3,n=s,l=lit
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अपि अपि pos=i
अवने अवनि pos=n,g=f,c=8,n=s
pos=i
एकरूपा एकरूप pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बहु बहु pos=a,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt