Original

यस्मान्निवारिता चैव संगता पुत्रकाम्यया ।अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥ २१ ॥

Segmented

यस्मान् निवारिता च एव संगता पुत्र-काम्या अपत्यम् स्वेषु दारेषु न उत्पादयितुम् अर्हथ अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः

Analysis

Word Lemma Parse
यस्मान् यद् pos=n,g=n,c=5,n=s
निवारिता निवारय् pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
संगता संगम् pos=va,g=f,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
pos=i
उत्पादयितुम् उत्पादय् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
अप्रजाः अप्रज pos=a,g=f,c=1,n=p
सन्तु अस् pos=v,p=3,n=p,l=lot
पत्नयः पत्नी pos=n,g=,c=1,n=p