Original

धर्मयुक्तमिदं ब्रह्मन्कथितं परमं त्वया ।दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि ॥ २ ॥

Segmented

धर्म-युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया दुहितुः शैलराजस्य ज्येष्ठाय वक्तुम् अर्हसि

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
शैलराजस्य शैलराज pos=n,g=m,c=6,n=s
ज्येष्ठाय ज्येष्ठ pos=a,g=m,c=4,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat