Original

अथोमां च शिवं चैव देवाः सर्षि गणास्तदा ।पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः ॥ १९ ॥

Segmented

अथ उमाम् च शिवम् च एव देवाः स ऋषि-गणाः तदा पूजयामासुः अत्यर्थम् सु प्रीत-मनसः ततः

Analysis

Word Lemma Parse
अथ अथ pos=i
उमाम् उमा pos=n,g=f,c=2,n=s
pos=i
शिवम् शिव pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i
पूजयामासुः पूजय् pos=v,p=3,n=p,l=lit
अत्यर्थम् अत्यर्थम् pos=i
सु सु pos=i
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
ततः ततस् pos=i