Original

तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः ।दिव्यं शरवणं चैव पावकादित्यसंनिभम् ।यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः ॥ १८ ॥

Segmented

तद् अग्निना पुनः व्याप्तम् संजातः श्वेतपर्वतः दिव्यम् शरवणम् च एव पावक-आदित्य-संनिभम् यत्र जातो महा-तेजाः कार्त्तिकेयो अग्नि-सम्भवः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
संजातः संजन् pos=va,g=m,c=1,n=s,f=part
श्वेतपर्वतः श्वेतपर्वत pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
शरवणम् शरवण pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पावक पावक pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कार्त्तिकेयो कार्त्तिकेय pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s