Original

ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् ।प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १७ ॥

Segmented

ततो देवाः पुनः इदम् ऊचुः च अथ हुताशनम् प्रविश त्वम् महा-तेजः रौद्रम् वायु-समन्वितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
अथ अथ pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
प्रविश प्रविश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
वायु वायु pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s