Original

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ॥ १५ ॥

Segmented

एवम् उक्तास् ततो देवाः प्रत्यूचुः वृषभध्वजम् यत् तेजः क्षुभितम् ह्य् एतत् तद् धरा धारयिष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तास् वच् pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
वृषभध्वजम् वृषभध्वज pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
क्षुभितम् क्षुभ् pos=va,g=n,c=1,n=s,f=part
ह्य् हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
धरा धरा pos=n,g=f,c=1,n=s
धारयिष्यति धारय् pos=v,p=3,n=s,l=lrt