Original

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।बाढमित्यब्रवीत्सर्वान्पुनश्चेदमुवाच ह ॥ १२ ॥

Segmented

देवतानाम् वचः श्रुत्वा सर्व-लोक-महेश्वरः बाढम् इत्य् अब्रवीत् सर्वान् पुनः च इदम् उवाच ह

Analysis

Word Lemma Parse
देवतानाम् देवता pos=n,g=f,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i