Original

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ १० ॥

Segmented

न लोका धारयिष्यन्ति तव तेजः सुर-उत्तम ब्राह्मेण तपसा युक्तो देव्या सह तपः चर

Analysis

Word Lemma Parse
pos=i
लोका लोक pos=n,g=m,c=1,n=p
धारयिष्यन्ति धारय् pos=v,p=3,n=p,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
सुर सुर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
तपः तपस् pos=n,g=n,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot