Original

उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम् ॥ १ ॥

Segmented

उक्त-वाक्ये मुनौ तस्मिन्न् उभौ राघव-लक्ष्मणौ प्रतिनन्द्य कथाम् वीराव् ऊचतुः मुनि-पुंगवम्

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
वाक्ये वाक्य pos=n,g=m,c=7,n=s
मुनौ मुनि pos=n,g=m,c=7,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
राघव राघव pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
प्रतिनन्द्य प्रतिनन्द् pos=vi
कथाम् कथा pos=n,g=f,c=2,n=s
वीराव् वीर pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s