Original

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।बभूवुर्मुदिताः सर्वे मुनयः सहराघवाः ।तस्यास्तीरे ततश्चक्रुस्ते आवासपरिग्रहम् ॥ ७ ॥

Segmented

ताम् दृष्ट्वा पुण्य-सलिलाम् हंस-सारस-सेविताम् बभूवुः मुदिताः सर्वे मुनयः सह राघवाः तस्यास् तीरे ततः चक्रुस् ते आवास-परिग्रहम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुण्य पुण्य pos=a,comp=y
सलिलाम् सलिल pos=n,g=f,c=2,n=s
हंस हंस pos=n,comp=y
सारस सारस pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सह सह pos=i
राघवाः राघव pos=n,g=m,c=1,n=p
तस्यास् तद् pos=n,g=f,c=6,n=s
तीरे तीर pos=n,g=n,c=7,n=s
ततः ततस् pos=i
चक्रुस् कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
आवास आवास pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s