Original

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ ६ ॥

Segmented

ते गत्वा दूरम् अध्वानम् गते अर्ध-दिवसे तदा जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुः मुनि-सेविताम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
अर्ध अर्ध pos=n,comp=y
दिवसे दिवस pos=n,g=m,c=7,n=s
तदा तदा pos=i
जाह्नवीम् जाह्नवी pos=n,g=f,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मुनि मुनि pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part