Original

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ ५ ॥

Segmented

एवम् उक्तस् तु रामेण विश्वामित्रो ऽब्रवीद् इदम् एष पन्था मया उद्दिष्टः येन यान्ति महा-ऋषयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उद्दिष्टः उद्दिश् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p