Original

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ ३ ॥

Segmented

तच् छ्रुत्वा वचनम् तस्य कृत्वा पौर्वाह्णिकीम् क्रियाम् गमनम् रोचयामास वाक्यम् च इदम् उवाच ह

Analysis

Word Lemma Parse
तच् तद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
पौर्वाह्णिकीम् पौर्वाह्णिक pos=a,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
रोचयामास रोचय् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i