Original

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ १९ ॥

Segmented

उग्रेण तपसा युक्ताम् ददौ शैल-वरः सुताम् रुद्राय अप्रतिरूपाय उमाम् लोक-नमस्कृताम्

Analysis

Word Lemma Parse
उग्रेण उग्र pos=a,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
ददौ दा pos=v,p=3,n=s,l=lit
शैल शैल pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
रुद्राय रुद्र pos=n,g=m,c=4,n=s
अप्रतिरूपाय अप्रतिरूप pos=a,g=m,c=4,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
नमस्कृताम् नमस्कृ pos=va,g=f,c=2,n=s,f=part