Original

या चान्या शैलदुहिता कन्यासीद्रघुनन्दन ।उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ १८ ॥

Segmented

या च अन्या शैल-दुहिता कन्या आसीत् रघुनन्दन उग्रम् सा व्रतम् आस्थाय तपस् तेपे तपोधना

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
शैल शैल pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
तपोधना तपोधन pos=a,g=f,c=1,n=s