Original

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः ।गङ्गामादाय तेऽगच्छन्कृतार्थेनान्तरात्मना ॥ १७ ॥

Segmented

प्रतिगृह्य त्रिलोक-अर्थम् त्रिलोक-हित-कारिणः गङ्गाम् आदाय ते ऽगच्छन् कृतार्थेन अन्तरात्मना

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
त्रिलोक त्रिलोक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्रिलोक त्रिलोक pos=n,comp=y
हित हित pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
ते तद् pos=n,g=m,c=1,n=p
ऽगच्छन् गम् pos=v,p=3,n=p,l=lan
कृतार्थेन कृतार्थ pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s