Original

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १६ ॥

Segmented

ददौ धर्मेण हिमवांस् तनयाम् लोक-पावनाम् स्वच्छन्द-पथ-गाम् गङ्गाम् त्रैलोक्य-हित-काम्या

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
धर्मेण धर्म pos=n,g=m,c=3,n=s
हिमवांस् हिमवन्त् pos=n,g=m,c=1,n=s
तनयाम् तनया pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
पावनाम् पावन pos=a,g=f,c=2,n=s
स्वच्छन्द स्वच्छन्द pos=a,comp=y
पथ पथ pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s