Original

अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया ।शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ १५ ॥

Segmented

अथ ज्येष्ठाम् सुराः सर्वे देवता-अर्थ-चिकीर्षया शैलेन्द्रम् वरयामासुः गङ्गाम् त्रिपथगाम् नदीम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ज्येष्ठाम् ज्येष्ठ pos=a,g=f,c=2,n=s
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
देवता देवता pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
शैलेन्द्रम् शैलेन्द्र pos=n,g=m,c=2,n=s
वरयामासुः वरय् pos=v,p=3,n=p,l=lit
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s