Original

तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव ॥ १४ ॥

Segmented

तस्याम् गङ्गा इयम् अभवज् ज्येष्ठा हिमवतः सुता उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अभवज् भू pos=v,p=3,n=s,l=lan
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
उमा उमा pos=n,g=f,c=1,n=s
नाम नाम pos=i
द्वितीया द्वितीय pos=a,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
कन्या कन्या pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
राघव राघव pos=n,g=m,c=8,n=s