Original

शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् ।तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि ॥ १२ ॥

Segmented

शैलेन्द्रो हिमवान् नाम धातूनाम् आकरो महान् तस्य कन्या-द्वयम् राम रूपेण अप्रतिमम् भुवि

Analysis

Word Lemma Parse
शैलेन्द्रो शैलेन्द्र pos=n,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
धातूनाम् धातु pos=n,g=m,c=6,n=p
आकरो आकर pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमम् अप्रतिम pos=a,g=n,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s