Original

संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ।भगवञ्श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ १० ॥

Segmented

सम्प्रहृः-मनाः रामो विश्वामित्रम् अथ अब्रवीत् भगवञ् श्रोतुम् इच्छामि गङ्गाम् त्रिपथगाम् नदीम् त्रैलोक्यम् कथम् आक्रम्य गता नद-नदीपति

Analysis

Word Lemma Parse
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भगवञ् भगवन्त् pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
आक्रम्य आक्रम् pos=vi
गता गम् pos=va,g=m,c=1,n=p,f=part
नद नद pos=n,comp=y
नदीपति नदीपति pos=n,g=m,c=2,n=s