Original

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ १ ॥

Segmented

उपास्य रात्रि-शेषम् तु शोणा-कूले महा-ऋषिभिः निशायाम् सु प्रभातायाम् विश्वामित्रो ऽभ्यभाषत

Analysis

Word Lemma Parse
उपास्य उपास् pos=vi
रात्रि रात्रि pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
तु तु pos=i
शोणा शोणा pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
निशायाम् निशा pos=n,g=f,c=7,n=s
सु सु pos=i
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan