Original

यादृशीर्वः क्षमा पुत्र्यः सर्वासामविशेषतः ।क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः ॥ ८ ॥

Segmented

यादृशीः वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः क्षमा दानम् क्षमा यज्ञः क्षमा सत्यम् च पुत्रिकाः

Analysis

Word Lemma Parse
यादृशीः यादृश pos=a,g=f,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
क्षमा क्षमा pos=n,g=f,c=1,n=s
पुत्र्यः पुत्री pos=n,g=f,c=1,n=p
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
अविशेषतः अविशेषतस् pos=i
क्षमा क्षमा pos=n,g=f,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
पुत्रिकाः पुत्रिका pos=n,g=f,c=8,n=p