Original

अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः ॥ ७ ॥

Segmented

अलंकारो हि नारीणाम् क्षमा तु पुरुषस्य वा दुष्करम् तच् च वः क्षान्तम् त्रिदशेषु विशेषतः

Analysis

Word Lemma Parse
अलंकारो अलंकार pos=n,g=m,c=1,n=s
हि हि pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
क्षमा क्षमा pos=n,g=f,c=1,n=s
तु तु pos=i
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
वा वा pos=i
दुष्करम् दुष्कर pos=n,g=n,c=1,n=s
तच् तद् pos=n,g=n,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
त्रिदशेषु त्रिदश pos=n,g=m,c=7,n=p
विशेषतः विशेषतः pos=i