Original

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् ।ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६ ॥

Segmented

क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सु महत् कृतम् ऐकमत्यम् उपागम्य कुलम् च अवेक्षितम् मम

Analysis

Word Lemma Parse
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
क्षमावताम् क्षमावत् pos=a,g=m,c=6,n=p
पुत्र्यः पुत्री pos=n,g=f,c=8,n=p
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृतम् कृत pos=n,g=n,c=1,n=s
ऐकमत्यम् ऐकमत्य pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
अवेक्षितम् अवेक्ष् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s