Original

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ ५ ॥

Segmented

तासाम् तत् वचनम् श्रुत्वा राजा परम-धार्मिकः प्रत्युवाच महा-तेजाः कन्या-शतम् अनुत्तमम्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s