Original

पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ ३ ॥

Segmented

पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः पितरम् नो वृणीष्व त्वम् यदि नो दास्यते तव

Analysis

Word Lemma Parse
पितृमत्यः पितृमत् pos=a,g=f,c=1,n=p
स्म स्म pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
स्वच्छन्दे स्वच्छन्द pos=n,g=m,c=7,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
नो मद् pos=n,g=,c=6,n=p
वृणीष्व वृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यदि यदि pos=i
नो मद् pos=n,g=,c=2,n=p
दास्यते दा pos=v,p=3,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s