Original

सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ॥ २६ ॥

Segmented

सोमदा अपि सु संहृष्टा पुत्रस्य सदृशीम् क्रियाम् यथान्यायम् च गन्धर्वी स्नुषास् ताः प्रत्यनन्दत

Analysis

Word Lemma Parse
सोमदा सोमदा pos=n,g=f,c=1,n=s
अपि अपि pos=i
सु सु pos=i
संहृष्टा संहृष् pos=va,g=f,c=1,n=s,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सदृशीम् सदृश pos=a,g=f,c=2,n=s
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
pos=i
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
स्नुषास् स्नुषा pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
प्रत्यनन्दत प्रतिनन्द् pos=v,p=3,n=s,l=lan