Original

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।सदारं प्रेषयामास सोपाध्याय गणं तदा ॥ २५ ॥

Segmented

कृत-उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिः स दारम् प्रेषयामास स उपाध्याय गणम् तदा

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
उद्वाहम् उद्वाह pos=n,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्रह्मदत्तम् ब्रह्मदत्त pos=n,g=m,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
pos=i
दारम् दार pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
pos=i
उपाध्याय उपाध्याय pos=n,g=m,c=8,n=s
गणम् गण pos=n,g=m,c=2,n=s
तदा तदा pos=i