Original

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥ २४ ॥

Segmented

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः बभूव परम-प्रीतः हर्षम् लेभे पुनः पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
वायुना वायु pos=n,g=m,c=3,n=s
मुक्ताः मुच् pos=va,g=f,c=2,n=p,f=part
कुशनाभो कुशनाभ pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
हर्षम् हर्ष pos=n,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
पुनः पुनर् pos=i