Original

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा ॥ २३ ॥

Segmented

स्पृष्ट-मात्रे ततः पाणौ विकुब्जा विगत-ज्वर युक्ताः परमया लक्ष्म्या बभुः कन्या-शतम् तदा

Analysis

Word Lemma Parse
स्पृष्ट स्पृश् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
ततः ततस् pos=i
पाणौ पाणि pos=n,g=m,c=7,n=s
विकुब्जा विकुब्ज pos=a,g=f,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
ज्वर ज्वर pos=n,g=f,c=1,n=p
युक्ताः युज् pos=va,g=f,c=1,n=p,f=part
परमया परम pos=a,g=f,c=3,n=s
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
बभुः भा pos=v,p=3,n=p,l=lit
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
तदा तदा pos=i