Original

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१ ॥

Segmented

तम् आहूय महा-तेजाः ब्रह्मदत्तम् महीपतिः ददौ कन्या-शतम् राजा सु प्रीतेन अन्तरात्मना

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आहूय आह्वा pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ब्रह्मदत्तम् ब्रह्मदत्त pos=n,g=m,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s