Original

स बुद्धिं कृतवान्राजा कुशनाभः सुधार्मिकः ।ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ २० ॥

Segmented

स बुद्धिम् कृतवान् राजा कुशनाभः सु धार्मिकः ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या-शतम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कुशनाभः कुशनाभ pos=n,g=m,c=1,n=s
सु सु pos=i
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
ब्रह्मदत्ताय ब्रह्मदत्त pos=n,g=m,c=4,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
दातुम् दा pos=vi
कन्या कन्या pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
तदा तदा pos=i